B 135-41 Mahānayaprakāśa

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 135/41
Title: Mahānayaprakāśa
Dimensions: 33 x 17 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/252
Remarks:


Reel No. B 135-41 Inventory No. 33277

Title Mahānayaprakāśa

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 33.0 x 17.0 cm

Folios 39

Lines per Folio 13

Foliation figures in the upper left-hand margin under the letter oṃ and in the lower right-hand margin under the word rāma on the verso

Place of Deposit NAK

Accession No. 1/252

Manuscript Features

After 39v, new foliation has been started which folio contains some beginning part of the text Gorakṣaśataka.

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

namaḥ sarasvatyai ||

oṃ

divyā visraṃbhabhūḥ śāṃtā daśākhaṃḍābabhāsasūḥ |

sā śivabrahmaśabdodyac cidaughābhāsatāṃsanām | (!)

caturaṃgyāḥ ṣaḍadhvīyā jāṭharīkṛtya mūrcchati ||

tulyaprapaṃcanirvāṇā sāvyāt kulakṛśodarī ||

raudrī śaktir jīyād vibaddhabhāvāghanaṃ virāddhargam (!) ||

rucitair vividhopāyair maheśahṛdaye niyojayitum || (fol. 1v1–4)

End

paṃcakramāḥ pūjanīyāḥ paṃcasu divaseṣv ādyaṃtayoḥ sarvatra pīṭhacakrasamayeśvarībhyāṃ saha catvāri catvāri pratyahaṃ pūjāsthānāni bhavaṃtīti yugmasya samayo yam itthaṃ ca cakreśvarī pūjitā bhāvati (!) athavā ekasminn ea divase āsāditasāmayika /// magnyāṃ trayodaśa/// (fol. 39v11–13)

«Sub-colophon:»

iti mahānayaprakāśe dvādaśa udayaḥ (fol. 38v13–39r1)

Microfilm Details

Reel No. B 135/41

Date of Filming 17-10-1971

Exposures 43

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 22-02-2007

Bibliography