B 135-41 Mahānayaprakāśa
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 135/41
Title: Mahānayaprakāśa
Dimensions: 33 x 17 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/252
Remarks:
Reel No. B 135-41 Inventory No. 33277
Title Mahānayaprakāśa
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 33.0 x 17.0 cm
Folios 39
Lines per Folio 13
Foliation figures in the upper left-hand margin under the letter oṃ and in the lower right-hand margin under the word rāma on the verso
Place of Deposit NAK
Accession No. 1/252
Manuscript Features
After 39v, new foliation has been started which folio contains some beginning part of the text Gorakṣaśataka.
Excerpts
Beginning
oṃ śrīgaṇeśāya namaḥ ||
namaḥ sarasvatyai ||
oṃ
divyā visraṃbhabhūḥ śāṃtā daśākhaṃḍābabhāsasūḥ |
sā śivabrahmaśabdodyac cidaughābhāsatāṃsanām | (!)
caturaṃgyāḥ ṣaḍadhvīyā jāṭharīkṛtya mūrcchati ||
tulyaprapaṃcanirvāṇā sāvyāt kulakṛśodarī ||
raudrī śaktir jīyād vibaddhabhāvāghanaṃ virāddhargam (!) ||
rucitair vividhopāyair maheśahṛdaye niyojayitum || (fol. 1v1–4)
End
paṃcakramāḥ pūjanīyāḥ paṃcasu divaseṣv ādyaṃtayoḥ sarvatra pīṭhacakrasamayeśvarībhyāṃ saha catvāri catvāri pratyahaṃ pūjāsthānāni bhavaṃtīti yugmasya samayo yam itthaṃ ca cakreśvarī pūjitā bhāvati (!) athavā ekasminn ea divase āsāditasāmayika /// magnyāṃ trayodaśa/// (fol. 39v11–13)
«Sub-colophon:»
iti mahānayaprakāśe dvādaśa udayaḥ (fol. 38v13–39r1)
Microfilm Details
Reel No. B 135/41
Date of Filming 17-10-1971
Exposures 43
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 22-02-2007
Bibliography